Podchaser Logo
Home
BHARATVANI... Kavita Sings INDIA

Kavita Sings India भारतवाणी

BHARATVANI... Kavita Sings INDIA

A daily Religion and Spirituality podcast
Good podcast? Give it some love!
BHARATVANI... Kavita Sings INDIA

Kavita Sings India भारतवाणी

BHARATVANI... Kavita Sings INDIA

Episodes
BHARATVANI... Kavita Sings INDIA

Kavita Sings India भारतवाणी

BHARATVANI... Kavita Sings INDIA

A daily Religion and Spirituality podcast
Good podcast? Give it some love!
Rate Podcast

Episodes of BHARATVANI... Kavita Sings INDIA

Mark All
Search Episodes...
Soundaryalahari Shlok 88_पदं ते कीर्तीनां प्रपदमपदं देवि विपदां_Adi Shankaracharya Tantragranth_KavitaSingsIndiaपदं ते कीर्तीनां प्रपदमपदं देवि विपदांकथं नीतं सद्भिः कठिन-कमठी-कर्पर-तुलाम् ।कथं वा बाहुभ्या-मुपयमनकाले पुरभिदायदादाय न्यस्तं दृ
Soundaryalahari Shlok 87_हिमानी हन्तव्यं हिमगिरिनिवासैक-चतुरौ_Adi Shankaracharya Tantragranth_KavitaSingsIndiaहिमानी हन्तव्यं हिमगिरिनिवासैक-चतुरौनिशायां निद्राणं निशि-चरमभागे च विशदौ ।वरं लक्ष्मीपात्रं श्रिय-मतिसृहन्तो समयिनांसरोजं त्वत्पाद
Soundaryalahari Shlok 86_मृषा कृत्वा गोत्रस्खलन-मथ वैलक्ष्यनमितं_Adi Shankaracharya Tantragranth_KavitaSingsIndiaमृषा कृत्वा गोत्रस्खलन-मथ वैलक्ष्यनमितंललाटे भर्तारं चरणकमले ताडयति ते ।चिरादन्तः शल्यं दहनकृत मुन्मूलितवतातुलाकोटिक्वाणैः किलिक
Souundaryalahari Shlok 85_नमो वाकं ब्रूमो नयन-रमणीयाय पदयोः_Adi Shankaracharya Tantragranth_KavitaSingsIndiaनमो वाकं ब्रूमो नयन-रमणीयाय पदयोःतवास्मै द्वन्द्वाय स्फुट-रुचि रसालक्तकवते ।असूयत्यत्यन्तं यदभिहननाय स्पृहयतेपशूना-मीशानः प्रमदवन-कङ्
Soundaryalahari Shlok 84_श्रुतीनां मूर्धानो दधति तव यौ शेखरतया_Adi Shankaracharya Tantragranth_KavitaSingsIndiaश्रुतीनां मूर्धानो दधति तव यौ शेखरतयाममाप्येतौ मातः शेरसि दयया देहि चरणौ ।यय‌ओः पाद्यं पाथः पशुपति जटाजूट तटिनीययो-र्लाक्षा-लक्ष्म
Soundaryalahari Shlok 83_पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते_Adi Shankaracharya Tantragranth_KavitaSingsIndiaपराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुतेनिषङ्गौ जङ्घे ते विषमविशिखो बाढ-मकृत ।यदग्रे दृस्यन्ते दशशरफलाः पादयुगलीनखाग्रच्छन्मानः
Soundaryalahari Shlok 82_करीन्द्राणां शुण्डान्-कनककदली-काण्डपटलीं_Adi Shankaracharya Tantragranth_KavitaSingsIndiaकरीन्द्राणां शुण्डान्-कनककदली-काण्डपटलींउभाभ्यामूरुभ्या-मुभयमपि निर्जित्य भवति ।सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुतेव
Soundaryalahari Shlok 81_गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति_Adi Shankaracharya Tantragranth_KavitaSingsIndiaगुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजात्नितम्बा-दाच्छिद्य त्वयि हरण रूपेण निदधे ।अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतींनितम्
Soundaryalahari Shlok 80_कुचौ सद्यः स्विद्य-त्तटघटित-कूर्पासभिदुरौ_Adi Shankaracharya Tantragranth_KavitaSingsIndiaकुचौ सद्यः स्विद्य-त्तटघटित-कूर्पासभिदुरौकषन्तौ-दौर्मूले कनककलशाभौ कलयता ।तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवात्रिधा नद्ध्म्
Soundaryalahari Shlok 79_निसर्ग-क्षीणस्य स्तनतट-भरेण क्लमजुषो_Adi Shankaracharya Tantragranth_KavitaSingsIndiaनिसर्ग-क्षीणस्य स्तनतट-भरेण क्लमजुषोनमन्मूर्ते र्नारीतिलक शनकै-स्त्रुट्यत इव ।चिरं ते मध्यस्य त्रुटित तटिनी-तीर-तरुणासमावस्था-स्थेम
Soundaryalahari Shlok 78_स्थिरो गङ्गा वर्तः स्तनमुकुल-रोमावलि-लता_Adi Shankaracharya Tantragranth_KavitaSingsIndiaस्थिरो गङ्गा वर्तः स्तनमुकुल-रोमावलि-लताकलावालं कुण्डं कुसुमशर तेजो-हुतभुजः ।रते-र्लीलागारं किमपि तव नाभिर्गिरिसुतेबेलद्वारं सि
Soundaryalahari Shlok 77_यदेतत्कालिन्दी-तनुतर-तरङ्गाकृति शिवे_Adi Shankaracharya Tantragranth_KavitaSingsIndiaयदेतत्कालिन्दी-तनुतर-तरङ्गाकृति शिवेकृशे मध्ये किञ्चिज्जननि तव यद्भाति सुधियाम् ।विमर्दा-दन्योन्यं कुचकलशयो-रन्तरगतंतनूभूतं व्योम
Soundaryalahari Shlok 76_हरक्रोध-ज्वालावलिभि-रवलीढेन वपुषा_Adi Shankaracharya Tantragranth_KavitaSingsIndiaहरक्रोध-ज्वालावलिभि-रवलीढेन वपुषागभीरे ते नाभीसरसि कृतसङो मनसिजः ।समुत्तस्थौ तस्मा-दचलतनये धूमलतिकाजनस्तां जानीते तव जननि रोमावलिरिति
Soundaryalahari Shlok 75_तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः_Adi Shankaracharya Tantragranth_KavitaSingsIndiaतव स्तन्यं मन्ये धरणिधरकन्ये हृदयतःपयः पारावारः परिवहति सारस्वतमिव ।दयावत्या दत्तं द्रविडशिशु-रास्वाद्य तव यत्कवीनां प्रौढाना मजनि क
Soundaryalahari Shlok 74_वहत्यम्ब स्त्म्बेरम-दनुज-कुम्भप्रकृतिभिः_Adi Shankaracharya Tantragranth_KavitaSingsIndiaवहत्यम्ब स्त्म्बेरम-दनुज-कुम्भप्रकृतिभिःसमारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।कुचाभोगो बिम्बाधर-रुचिभि-रन्तः शबलितांप्रताप-व्
Soundaryalahari Shlok 73_अमू ते वक्षोजा-वमृतरस-माणिक्य कुतुपौ_Adi Shankaracharya Tantragranth_KavitaSingsIndiaअमू ते वक्षोजा-वमृतरस-माणिक्य कुतुपौन सन्देहस्पन्दो नगपति पताके मनसि नः ।पिबन्तौ तौ यस्मा दविदित वधूसङ्ग रसिकौकुमारावद्यापि द्विरदव
Soundaryalahari Shlok 72_समं देवि स्कन्द द्विपिवदन पीतं स्तनयुगं_Adi Shankaracharya Tantragranth_KavitaSingsIndiaसमं देवि स्कन्द द्विपिवदन पीतं स्तनयुगंतवेदं नः खेदं हरतु सततं प्रस्नुत-मुखम् ।यदालोक्याशङ्काकुलित हृदयो हासजनकःस्वकुम्भौ हेरम्
Soundaryalahari Shlok 71_नखाना-मुद्योतै-र्नवनलिनरागं विहसतां_Adi Shankaracharya Tantragranth_KavitaSingsIndiaनखाना-मुद्योतै-र्नवनलिनरागं विहसतांकराणां ते कान्तिं कथय कथयामः कथमुमे ।कयाचिद्वा साम्यं भजतु कलया हन्त कमलंयदि क्रीडल्लक्ष्मी-चरणतल
Soundaryalahari Shlok 70_मृणाली-मृद्वीनां तव भुजलतानां चतसृणां_Adi Shankaracharya Tantragranth_KavitaSingsIndiaमृणाली-मृद्वीनां तव भुजलतानां चतसृणांचतुर्भिः सौन्द्रयं सरसिजभवः स्तौति वदनैः ।नखेभ्यः सन्त्रस्यन् प्रथम-मथना दन्तकरिपोःचतुर्णां शी
Soundaryalahari Shlok 69_गले रेखास्तिस्रो गति गमक गीतैक निपुणे_Adi Shankaracharya Tantragranth_KavitaSingsIndiaगले रेखास्तिस्रो गति गमक गीतैक निपुणेविवाह-व्यानद्ध-प्रगुणगुण-सङ्ख्या प्रतिभुवः ।विराजन्ते नानाविध-मधुर-रागाकर-भुवांत्रयाणां ग्राम
Soundaryalahari Shlok 68_भुजाश्लेषान्नित्यं पुरदमयितुः कन्टकवती_Adi Shankaracharya Tantragranth_KavitaSingsIndiaभुजाश्लेषान्नित्यं पुरदमयितुः कन्टकवतीतव ग्रीवा धत्ते मुखकमलनाल-श्रियमियम् ।स्वतः श्वेता काला गरु बहुल-जम्बालमलिनामृणालीलालित्यं
Soundaryalahari Shlok 67_करग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया_Adi Shankaracharya Tantragranth_KavitaSingsIndiaकरग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतयागिरिशेनो-दस्तं मुहुरधरपानाकुलतया ।करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुतेकथङ्करं ब्रूम-स्तव
Soundaryalahari Shlok 66_विपंचया गायन्ती विविधपदानम् पशुपतेः_AdiShankaracharya Tantragranth_KavitaSingsIndia--- Send in a voice message: https://podcasters.spotify.com/pod/show/kavita-sings-india-u092du/message
Soundaryalahari Shlok 65_रणे जित्वा दैत्या नपहृत-शिरस्त्रैः कवचिभिः_Adi Shankaracharya Tantragranth_KavitaSingsIndiaरणे जित्वा दैत्या नपहृत-शिरस्त्रैः कवचिभिःनिवृत्तै-श्चण्डांश-त्रिपुरहर-निर्माल्य-विमुखैः ।विशाखेन्द्रोपेन्द्रैः शशिविशद-कर्प
Soundaryalahari Shlok 64_अविश्रान्तं पत्युर्गुणगण कथाम्रेडनजपा_Adi Shankaracharya Tantragranth_KavitaSingsIndiaअविश्रान्तं पत्युर्गुणगण कथाम्रेडनजपाजपापुष्पच्छाया तव जननि जिह्वा जयति सा ।यदग्रासीनायाः स्फटिकदृष-दच्छच्छविमयिसरस्वत्या मूर्तिः
Rate

Join Podchaser to...

  • Rate podcasts and episodes
  • Follow podcasts and creators
  • Create podcast and episode lists
  • & much more

Unlock more with Podchaser Pro

  • Audience Insights
  • Contact Information
  • Demographics
  • Charts
  • Sponsor History
  • and More!
Pro Features